A 959-60 Pañcamīstavarāja

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 959/60
Title: Pañcamīstavarāja
Dimensions: 26 x 11.8 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/44
Remarks:


Reel No. A 959-60 Inventory No.: 42742–New

Title Pañcamīstavarāja and Ṣoḍaśopacāramantra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 26.0 x 11.8 cm

Folios 6

Lines per Folio 11

Foliation figures on the verso; in the upper left-hand margin and in the lower right-hand margin

Place of Deposit NAK

Accession No. 6/44

Manuscript Features

  1. Pañcamīstavaraja<ref name="ftn1">ascribe to the Rudrayāmala</ref> (fols. 1–5v2)
  2. Ṣoḍaśopacāramantra (fols. 5v2–6v)

Excerpts

«Beginning of the 1. Pañcamīstavarāja:»

❖ oṁ śrīparadevatāyai namaḥ ||

seve sindūrasandohasundaṃ rasāṅgabhāsurāṃ

karuṇa(!)pūrṇapīyūṣakapa(!)kṣāṃ kulanāyikāṃ || 1 ||

dvinetraṃ dvibhujaṃ | śāntaṃ guruṃ padmāsanasthitaṃ |

yogapīṭhasamāsīnaṃ namāmi śirasi sthitaṃ || 2 || (fol. 1r1–2)

«End of the 1. Pañcamīstavarāja:»

ākāśe śvaprakāśe sakalaguṇamayīṃ sundarīraktanetrāṃ

nityā[ṃ] padmāsanasthāṃ taruṇaravinibhāṃ raktacanda(!)prabhābhāṃ |

ātmānaṃ sarvvabhāvaiḥ sakalaguṇamayīṃ sarvvadā yo hi paśyet

sākṣād devaḥ śivo vā madanadahanakṛt khecaro jāyate saḥ || 44 ||

idaṃ tripurasundaryā stavarājaṃ manoharaṃ ||

rakṣāmaṃtraṃ ca śubhadaṃ śivena parikīrttitaṃ || ⟨1⟩ 45 ||    || (fol. 5r10–5v1)

«End of the 2. Ṣoḍaśopacāramantra:»

mātar bbhaktivasabhāvitavṛtte

kriyatāṃ kuto pi labhyate ||

tatra laulyam api sat phalam ekaṃ

janmakoṭibhir apīha na labhyaṃ || 17 ||

etaiḥ ṣoḍaśabhiḥ padyair uapacāropakalpitaiḥ ||

yaḥ parāṃ devatāṃ stauti sa teṣāṃ phalam āpnuyād iti ||     || (fol. 6v2–4)

«Colophon of the 1. Pañcamīstavarāja:»

iti śrīrudrayāmale pañcamīstavarājaḥ samāptaḥ ||    || (5v1–2)

Microfilm Details

Reel No. A 959/60

Date of Filming 06-11-1984

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 15-05-2009

Bibliography


<references/>