A 959-60 Pañcamīstavarāja
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 959/60
Title: Pañcamīstavarāja
Dimensions: 26 x 11.8 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/44
Remarks:
Reel No. A 959-60 Inventory No.: 42742–New
Title Pañcamīstavarāja and Ṣoḍaśopacāramantra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 26.0 x 11.8 cm
Folios 6
Lines per Folio 11
Foliation figures on the verso; in the upper left-hand margin and in the lower right-hand margin
Place of Deposit NAK
Accession No. 6/44
Manuscript Features
- Pañcamīstavaraja<ref name="ftn1">ascribe to the Rudrayāmala</ref> (fols. 1–5v2)
- Ṣoḍaśopacāramantra (fols. 5v2–6v)
Excerpts
«Beginning of the 1. Pañcamīstavarāja:»
❖ oṁ śrīparadevatāyai namaḥ ||
seve sindūrasandohasundaṃ rasāṅgabhāsurāṃ
karuṇa(!)pūrṇapīyūṣakapa(!)kṣāṃ kulanāyikāṃ || 1 ||
dvinetraṃ dvibhujaṃ | śāntaṃ guruṃ padmāsanasthitaṃ |
yogapīṭhasamāsīnaṃ namāmi śirasi sthitaṃ || 2 || (fol. 1r1–2)
«End of the 1. Pañcamīstavarāja:»
ākāśe śvaprakāśe sakalaguṇamayīṃ sundarīraktanetrāṃ
nityā[ṃ] padmāsanasthāṃ taruṇaravinibhāṃ raktacanda(!)prabhābhāṃ |
ātmānaṃ sarvvabhāvaiḥ sakalaguṇamayīṃ sarvvadā yo hi paśyet
sākṣād devaḥ śivo vā madanadahanakṛt khecaro jāyate saḥ || 44 ||
idaṃ tripurasundaryā stavarājaṃ manoharaṃ ||
rakṣāmaṃtraṃ ca śubhadaṃ śivena parikīrttitaṃ || ⟨1⟩ 45 || || (fol. 5r10–5v1)
«End of the 2. Ṣoḍaśopacāramantra:»
mātar bbhaktivasabhāvitavṛtte
kriyatāṃ kuto pi labhyate ||
tatra laulyam api sat phalam ekaṃ
janmakoṭibhir apīha na labhyaṃ || 17 ||
etaiḥ ṣoḍaśabhiḥ padyair uapacāropakalpitaiḥ ||
yaḥ parāṃ devatāṃ stauti sa teṣāṃ phalam āpnuyād iti || || (fol. 6v2–4)
«Colophon of the 1. Pañcamīstavarāja:»
iti śrīrudrayāmale pañcamīstavarājaḥ samāptaḥ || || (5v1–2)
Microfilm Details
Reel No. A 959/60
Date of Filming 06-11-1984
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 15-05-2009
Bibliography
<references/>